A 391-19 Vijayakalpalatā
Manuscript culture infobox
Filmed in: A 391/19
Title: Vijayakalpalatā
Dimensions: 24.5 x 9.4 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4550
Remarks: b Jyotirvic Cakrapāṇi; A 1068/4
Reel No. A 391/19
Inventory No. 87040
Title Vijayakalpalatā
Remarks
Author Cakrapāṇi Jyotirvid
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 9.5 cm
Binding Hole
Folios 47
Lines per Folio 12
Foliation figures on the verso under the abbreviation vijaya.
Scribe Paraśurāma
Date of Copying SAM 1661
Place of Deposit NAK
Accession No. 5/4550
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || ||
lakṣmīṃ tanoti harati praṇatasya vighnaṃ
lokasya yo gajamukhaṃ tam ahaṃ praṇamya |
śrīcakrapāṇigaṇakaḥ sujanaḥ svarajñaḥ
prītipradāṃ vijayakalpalatāṃ karomi || 1 ||
satyaṃ vadasya śvaraśāstravettur ādeśakartā vijitedriyasya (!) |
raṇāṃganeno (!) vijahāti yas taṃ nūnaṃ jayaśrīr vasudhādhinātham (!) || 2 || (fol. 1v1–4)
End
jasyātmajo jayati jātakavedivṛṃda
cūḍāmaṇir gagajamukhāṃ (!) iyaraviṃdabhṛṃgaḥ |
śrīkkāmarājagaṇakaḥ kṣitipālavāṃchā
viṣpaṣṭavālakuśalaḥ svavidvariṣṭaḥ || 31 ||
śrīcakrapāṇigaṇakena sutena tasya
kṣoṇībhujāṃ vijayakalpalatājayāya |
. . . kṛtā nivasatā khilamaṃgalāyā
devyāḥ śure sujanadhāmanipaṭṭaṇākhya || 32 || (fol. 47v7–11)
Colophon
iti śrījyotirvviccakrapāṇiviracitāyāṃ vijayakalpalatāyāṃ tātkālikacaṃdrādhyāyaḥ saptamaḥ || 7 ||
saṃvat 1661 varṣe | caitreśudi 9 gurau || paraśurāmeṇa svayamāler iva || (fol. 47v11–12)
Microfilm Details
Reel No. A 391/19
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1068-4
Catalogued by JU
Date 23-03-2005